EasyShare इत्यस्य अन्तिम-प्रयोक्तुः प्रतिकृत्यधिकारः, सेवानुबन्धः च
प्रस्तुत EasyShare सेवायाः अन्तिम-प्रयोक्तुः प्रतिकृत्यधिकारः, सेवानुबन्धः च (इतः परं "अनुबन्धः" इति उल्लिख्याते), भवतः तथा vivo संस्थायाः च मध्ये EasyShare इत्यस्य (इतः परं "अनुप्रयोगः" इति सम्बोध्यते), तत्सम्बद्धानाम् प्रौद्योगिकीनां, नोयिजातानां (इतःपरं "सेवा" इति संयुक्ततया सम्बोध्यते) विषये क्रियमाणः अनुबन्धः अस्ति। कृपया एतस्य अनुबन्धस्य सर्वान् नियमान्, शरव्यताः च पूर्णतया ध्यानेन पठित्वा अवगच्छतु, मुख्यतया vivo देयतायाः वर्जनस्य उत सीमायाः, प्रयोक्तृ-अधिकाराणां सीमायाः, विवाद-विवरणस्य तथा प्रभावितनियमानां, मुख्य-उद्वर्णीतविषयस्य च सम्बद्धान् नियमान् पठतु। पूर्णतया उत पक्षतया सेवायाः भवतः उपयोगः एतस्य अनुबन्धस्य एतेषां सर्वेषां नियमानां च भवतः स्वीकारत्वेन अङ्गीभविष्यति। एवञ्च भवान् vivo संस्थया सह आबद्ध-अनुबन्धे प्रवेशं कृतवान् इति स्वीकरिष्यते। यदि भवान् अनेन अनुबन्धेन सह सहमतः न भवति, तर्हि सेवायाः उपयोगं कर्तुं न प्रभवति।
"वयम्" उत "vivo" इत्यत्र सन्दर्भितम् इत्युक्ते vivo Mobile Communication Co., Ltd. या No.1 vivo Road., Chang’an, Dongguan, Guangdong Province, China इत्यत्र Market Supervision Administration of Dongguan Municipality द्वारा Uniform Social Credit Code 91441900557262083U माध्येन प्राप्तपञ्जीकरणा विद्यते।
1.1 यदा भवान् सेवायाः उपयोगं करोति उत एतैः अनुबन्धैः नियमैः सहमतः भवति, तदा भवान् प्रतिनिधित्वं करोति, आश्वस्तिं ददाति यत्, भवतः पार्श्वे स्वप्रदेशस्य न्यायानुसारं नागरिकाचरणस्य पूर्णक्षमता अस्ति इति।
1.2 यदि भवान् अल्पवयस्कः अस्ति उत भवतः पार्श्वे स्वप्रदेशस्य न्यायिकप्रणाल्यानुसारं पूर्णनागरिकत्वस्य क्षमता नास्ति, तर्हि भवान् स्वपित्रोः, अभिभावकानां वा सहमतिना विना सेवायाः उपयोगं न करिष्यति उत एतेषां अनुबन्धस्य नियमानाम् अङ्गीकारं न करिष्यति।
1.3 सेवायाः उपयोगेन उत एतस्य अनुबन्धस्य स्वीकारेण च भवान् अङ्गीकरोति यत्, भवान् एतस्य खण्डस्य प्रथमामुच्छेदे प्रावधनानि पूर्णानि कृतवान् अस्ति उत स्वपित्रोः, अभिभावकानां वा सहमतिः प्राप्तवान् अस्ति इति।
2.1 एषा सेवा उपकरणयोः मध्ये सञ्चिकाः स्थानान्तरितुं भवते सुविधां प्रयच्छति। मुख्य-नियोजिताः निम्नानुसारं सन्ति:
2.1.1 व्यक्तिगतसूचनायाः अभिविन्यासाः: यदा एनां सेवां प्रयुनक्ति, तदा भवान् स्वस्य लालितकनाम, अवतारं च निर्धारितुं शक्नोति।
2.1.2 दूरभाषस्य अनुकृतिः: परस्परं प्रति, कृते च प्रत्यक्षतया दत्तांशं प्रेषयितुम् उत प्राप्तुं भवान् अन्यदूरभाषेण सह संयोजनं स्थापयितुम् एतस्याः सेवायाः उपयोगं कर्तुं प्रभवति। दत्तांशः यथा - अनुप्रयोगाः, सङ्गीतं, दृश्यचलितं, श्रव्यादिकम्।
2.1.3 दत्तांशाभिलेखः: स्वदूरभाषात् स्वसङ्गणकं प्रति दत्तांश-अभिलेखनाय उत स्वसङ्गणके रक्षितस्य दत्तांशस्य अभिलेखनं स्वदूरभाषे पुनस्स्थापनाय स्वसङ्गणकेन सह संयोजनं स्थापयितुं भवान् एतस्याः सेवायाः उपयोगं कर्तुं प्रभवति। दत्तांशः यथा - अनुप्रयोगाः, सङ्गीतं, दृश्यचलितानि च।
2.1.4 सञ्चिकायाः स्थानान्तरणम् प्रत्यक्षतया अन्यपक्षं प्रति, तस्माद्वा चित्राणि, सङ्गीतं, दृश्यचलितं, श्रव्यं, सञ्चिकाव्यवस्थापने (संयुक्ततया "सामग्र्यः") केषामपि अन्यसामग्रीः च प्रेषयितुं/स्वीकर्तुं च भवान् एतस्याः सेवायाः माध्यमेन स्वोपकरणस्य, अन्यदूरभाषस्य च मध्ये संयोजनं स्थापयितुं शक्नोति।
2.2 अन्यानि
2.2.1 एतस्या सेवया समर्थिताः निश्चित-नियोजिताः प्रणाली-संस्करणस्य, उपकरणस्य प्रारूपणस्य च आधारेण भिन्नाः स्युः। कृपया वास्तविक-उपलब्धतायाः सन्दर्भं स्वीकरोतु।
2.2.2 भवान् अवगत्य सम्मतः भवति: प्रभावयुक्ततया भवते सेवाः प्रदातुम्, एषा सेवा भवतः अन्तिमस्थानस्य प्रक्रियायाः, प्रसारणस्य, अन्यस्रोतसां च लाभं स्वीकर्तुं शक्नुयात्। दत्तांश-प्रवाहस्य शुल्काय, यः एतस्याः सेवायाः उपयोगकाले वर्धते, वाहकात् भवता तत्सम्बद्धशुल्कं ज्ञातव्यं भवति एवञ्च स्वयमेव सम्बद्ध-व्ययाः वोढव्याः भवन्ति।
2.2.3 प्रयोक्तुः अनुभवं, सेवासामग्रीः च उत्कर्षयितुं vivo नवीनसेवानां विकासं करिष्यति, कालान्तरे अद्यतनसेवां (एतानि अद्यतनानि एकस्य उत एकाधिकानां प्रकाराणां स्युः, यथा - स्थानविनिमयं, परिवर्तनं, सशक्त-नियोजितः, संस्करण-अद्यतनं, सामग्री-व्यवस्थापनम् इत्यादिकम्) प्रदास्यति च। सुरक्षायाः, सेवायाः नियोजितस्य च सातत्यं निश्चेतुं भवते विशिष्ट-अधिसूचनाः अप्रदाय, उत सेवायाः नियोजितस्य सम्पूर्णस्य, तद्भागस्य वा परिवर्तनाय, सीमानिर्धारणाय वा सेवायाः अद्यतनम् उत व्यवस्थापनं कर्तुं vivo संस्थायाः पार्श्वे अधिकाराः सन्ति।
3.1 अनन्य, अहस्तान्तरणीय, अनुपचारात्मक, प्रतिसंहरणीय, समीतरूपं च अधिकारं vivo अत्र भवते सेवायाः उपयोगार्थं ददाति।
3.2 भवान् सहमतः अस्ति यत्, एतद्द्वारा भवते vivo यत् प्रतिकृत्यधिकारान् यच्छति, तस्य अर्थः भवान् सामग्र्याः, उत्पादस्य, सेवायाः च सम्पूर्णभागस्य, आंशिकभागस्य वा विक्रयणं तथा च /उत हस्तान्तरणं क्रियते इति भागं न अवगमिष्यति।
3.3 vivo प्रतिकृत्यधिकारस्य, व्यापारचिह्नस्य, स्वाम्यस्य, उत कस्यापि अन्यबौद्धिकसम्पदः उत स्वामित्वाधिकारस्य उत व्याजस्य स्पष्टरूपेण उत अन्तर्निहितरूपेण अनुदानं न यच्छति। सेवायै सीमितेभ्यः प्रतिकृत्यधिकारेभ्यः सुरक्षितं करोतु, स्पष्टरूपेण एतस्य अनुबन्धस्य धाराणां 3.1 मध्ये भवते दीयते।
3.4 भवान् एतस्याः सेवायाः कासामपि सम्बद्धसामग्रीणां परिवर्तनस्य, विघटनस्य, मिश्रणस्य उत विपरीत-अभियान्त्रिक्याः कमपि व्यावसायिकोपयोगं न करिष्यति।
3.5 सेवया सह सम्बन्धिता सर्वसामग्री, vivo इत्यस्य सहयोगिनाम् उत तेषां प्रदातॄणां च सम्पत्तिः अस्ति इति भवान् ज्ञात्वा अङ्गीकरोति। केवलं संरचनां, स्रोतकूटं, तन्त्रांशसम्बन्धितप्रलेखान् यावत् सीमितं नास्ति। vivo, vivo सहोयगिनः उत तेषाम् आपूर्तिकर्तॄणां सप्तत्तिः अस्ति, यत्र मूल्यवत् व्यापररहस्यं तथा च/उत बौद्धिकसम्पदा अन्तर्भवति।
3.6 भवान् प्रासङ्गिक-प्रतिकृत्यधिकारस्य, अन्यबौद्धिकसम्पदाधिकारस्य च नियमानम् एवञ्च/उत निर्यातनियन्त्रणनियमानाम् अनुसारं सर्वप्रभावित-विधीनाम् अनुरूपतया सेवायाः उपयोगं कर्तुं सहमतः अस्ति।
4.1 एतद्द्वारा अनुबन्धनं करोति यत्, भवतः सेवायाः उपयोगे भवान् सर्वेषां प्रभावितानां नियमानाम्, अधिनियमानां च पालनं करिष्यति। एतस्याः सेवायाः उपयोगं कस्यापि अवैधकार्याय उत नियमोल्लङ्घनाय नरिष्यति। निम्नम् अन्तर्भवति, परन्तु तावदेव न सीमितम्:
4.1.1 यस्याः होस्टिंग, प्रदर्शनम्, उपारोपणं, परिवर्तनं, प्रकाशनं, परिणयनं, सङ्ग्रहणम्, अद्यतनम् उत वितरणम्:
• कस्यापि स्थितियाम् एतत् अवैधं, मानहानिकारकम्, अपमानजनकं, भेदभावपूर्णम्, उत्तेजकम्, आतङ्कवादप्रेरकम्, आक्रामकं, हिंसकं, घृणितम्, अश्लीलम्, अभद्रं, जातीयम् उत जातीयरूपेण आपत्तिजनकं, लिङ्ग-धाराएण अपमानजनकम् उत उत्पीडकं, राष्ट्रस्य सुरक्षायै, अखण्डतायै, उत सम्प्रभुतायै उत सार्वजनिक-व्यवस्थायै भयोत्पाकम् अस्ति, उत अन्यापत्तिजनकसामग्री विद्यते;
• काऽपि सामग्री, या पेडोफिलिक, उत बालेभ्यः हानिकरम् अस्ति;
• काऽपि सामग्री या तन्त्रांश-विशाणुं धरते उत अन्यसङ्गणककूटं, बाधायै सञ्चिका उत विधिः प्रारूपितम्, कस्यापि सङ्गणक-स्रोतसः नियोजितं विभङ्गयम् उत सीमितं करोति;
4.1.2 वञ्चना, मनी लोंडरिंग, अमान्य-व्यवहाराः, द्यूतः इत्यादिकम् उत अन्यरित्या प्रभावितनियमैः सह असङ्गतता उत वैपरित्यम्;
4.1.3 नाम्नः (यथा - अन्यजनस्य वेषस्वीकरणम्), प्रतिष्ठायाः, व्यक्तिगत-सूचनायाः, गोपनीयतायाः च अधिकारस्य उल्लङ्घनम्, व्यापाररहस्यस्य, प्रतिकृत्यधिकारस्य, स्वामित्वाधिकारस्य, व्यापारचिह्नस्य, अन्यस्वामित्वाधिकाराणां च उल्लङ्घनम्;
4.1.4 विधेः उल्लङ्घनकरणम् एवञ्च/उत अन्येषाम् अधिकाराणाम् उत हितानाम् उल्लङ्घनकरणस्य इच्छया ज्ञात्वा मिथ्या उत भ्रामकसूचनायाः सञ्चारं करोति; एवञ्च
4.1.5 कोऽपि अन्यः अधिनियमः, यः प्रभावितानां विधिनां, नियमानां उल्लंघनं करोति, अन्यस्य अधिकाराणाम् उल्लङ्घनं करोति तथा च/उत कथञ्चिदपि अवयस्कान् हानिं करोति।
4.2 यदि भवान् पूर्वतनस्य अनुच्छेदस्य उल्लङ्घनं करोति, तर्हि सेवायाः एकपक्ष-निरस्तनस्य, उल्लङ्घनयुक्तानां/अवैधानां सामग्रीणाम् अपाकरणस्य, आवश्यक-वैधानिकोपायस्य च अधिकारः vivo संस्थायाः पार्श्वे भविष्यति।
वयं भवतः गोपनीयतायाः, व्यक्तिगतसूचनायाः महत्त्वम् अवगच्छामः, तेन अस्माकं सूचनासंग्रहस्य, प्रसंस्करणस्य "गोपनीयातायाः नीतिः"। एतस्याः सेवायाः भवान् उपयोगं करोति, तस्मात्पूर्वं कृपया EasyShare सम्बद्धानां गोपनीयता-नियमानां विस्तारेण पठनं करोतु।
6.1 एषा सेवा केवलं भवतः व्यक्तिगत-उपयोगाय एव अस्ति, भवान् तां कस्मै अपि तृतीयपक्षाय प्रदातुं न शक्ष्यति। भवान् अवगत्य अङ्गीकरोति यत्, भवान् सेवायाः, इष्टतमस्य उत vivo द्वारा प्रदत्तानां सेवानां च भवतः उपयोगस्य (यत्किमपि एतस्मिन् अनुबन्धे अवैधे उत उल्लङ्घने अन्तर्भवति) परिणामेभ्यः भवान् एकाकी उत्तरदायी भविष्यति इति। एतस्याः सेवायाः स्वोपयोगात् उद्यमानानां सर्वसङ्कटानां स्वीकरणे भवान् सम्मतः अस्ति।
6.2 सेवायाः, सेवायाः सामग्र्याः, सर्वसूचनायाः, उत्पादस्य, तन्त्रांशस्य, कार्यक्रमस्य च विपरीतं किमपि नास्ति, अनुप्रयोगः अन्तर्भवति, परन्तु न तावदेव सीमितम्। कस्याः अपि आश्वस्तेः विना "AS-IS" आधारेण प्रदास्यन्ते। स्पष्टं, निहितं, वैधानिकं, अन्यच्च सर्वं प्रतिनिधित्वं, आश्वस्तिं च vivo अस्वीकारं करोति। न्यायद्वारा अनुमता अधिकतम-सीमायावत् सुरक्षा, स्थिरता, सटीकता, व्यापारिकता, कस्यापि विशिषोद्देशाय स्वस्थता, स्वामित्वं, बौद्धितसम्पद्, अनुल्लङ्घनस्य प्रतिनिधित्वं, आश्वस्तिः चेति अन्तर्भवति परन्तु नैतावद् सीमतिम्।
6.3 एतद्द्वारा vivo अस्वीकरोति, न्यायेन अनुमुदितायाः अधिकतमसीमायाः यावत् कस्यापि अप्रतक्षायाः, विशिष्टायाः उत अन्यानां हानीनां कृते उत सेवायाः च सम्बद्धसामग्र्याः विषये असुविधायाः उद्भवस्य कृते भवान् च पूर्णतया सर्वदा, कस्यापि आलम्बनं विना vivo, तस्य सहोयगिसंस्थां, कर्मचारीन्, निदेशकान्, vivo अधिकारिन् उत तेषां सहयोगिन् विमोचयति।
6.4 vivo सेवाप्रदाने विफले सति उत एतस्मिन् अनुबन्धे दायित्वानां प्रतिपूर्त्यै निम्नदायित्वानां दायित्वं न स्वीकरोति:
6.4.1 भूकम्पः, पूरः, चक्रवातः, आप्लावः, सङ्क्रामकः, युद्धं, आतङ्कवादीयाक्रमणं, साम्प्रदायिकहिंसा, कर्मन्यासः, सर्वकारीयादेशः इत्यादयः अप्रत्याशितघटनाः अन्तर्भवन्ति, परन्तु न तावदेव पर्याप्तम्;
6.4.2 समीकरणं, तन्त्रांशस्य अद्यतनीकरणं, उत उदाहरणत्वेन अस्माभिः उत तृतीयपक्षद्वारा सञ्चालितस्य यन्त्रांशस्य अद्यतनीकरणम्;
6.4.3 अन्तर्जालसञ्चालकस्य समस्यात्वात् उत उपयोगकर्तुः अन्तर्जालसंयोजनस्य समस्यात्वात् दत्तांशस्थानान्तरणे बाधा;
6.4.4 तृतीयपक्षद्वारा उत तस्य कृत्येन तन्त्रांशस्य उत सेवायाः कोऽपि दोषः;
6.4.5 अन्यस्थितयः, यासु vivo संस्था वैधानिकतया एवञ्च नियमत्वात् उत अन्य-अपरिवर्तनीयकारणत्वात्, यथा - vivo संस्थायाः व्यावसायिक-समायोजनस्य अनुसारं, सेवां निलम्बिताम् उत समाप्तां करिष्यति।
यावत्पर्यन्तम् भवतः निवास-क्षेत्राधिकारस्य नियमैः, विपरीततया अन्यथा स्पष्टरूपेण निर्धारितं न भवेत्, तावत्पर्यन्तम् अयं अनुबन्धः अस्य विधि-विरोधानां चिन्ताम् अकृत्वा पीपुल्स् रिपब्लिक् आफ् चैना इत्यस्य विध्यनुसारं नियन्त्रितं भविष्यति। भवान् सहमतः अस्ति यत्, एतस्य अनुबन्धस्य उत सेवायाः सम्बन्धिताः केऽपि विवादाः चर्चायाः माध्यमेन समाधानार्हाः भविष्यन्ति इति।कस्यापि विवादस्य चर्चायाः समाधाने न प्राप्ते सति समाधानार्थं शेन्झेन् कोर्ट् आफ् इन्टर्नेशनल् आर्बिट्रेशन् (SCIA), दि पीपुल्स् रिपब्लिक् आफ् चैना इत्यस्य सविधे आर्बिट्रेशन् कृते विवादः समर्पणीयः भवति, पीपुल्स् रिपब्लिक् आफ् चैना इत्यस्य विधीनां अनुसारेण। एवञ्च आर्बिट्रेशन इत्यस्य पीठम् शेन्झेन् भवति।
यदि भवतः केऽपि आक्षेपाः, प्रश्नाः, टिप्पण्यः उत परामर्शाः सन्ति, तर्हि भवान् ऑनलाइन-ग्राहकसेवायाः माध्यमेन vivo इत्यस्य सम्पर्काय vivo अधिकृतजालस्थानं (https://www.vivo.com) गन्तुं शक्नोति उत [साहाय्यं, प्रतिस्पन्दः च] द्वारा स्वप्रश्नान् प्रदातुं शक्नोति।
9.1 एषः अनुबन्धः भवतः, vivo च मध्ये सम्पूर्णानुबन्धस्य रचनां करोति, यः अत्र स्थितविषयानां भवतः, vivo च मध्ये जातस्य पूर्वानुबन्धान् अतिक्रमते।
9.2 यदि एतस्य अनुबन्धस्य किमपि प्रावधानम् अमान्यम् उत अप्रर्तनीयं मन्यते, तर्हि शेषं पूर्णबलेन, प्रभावेण च अनुवर्तयिष्यते।
9.3 एतस्य अनुबन्धस्य किमपि प्रावधानं यदि अमान्यं, अप्रभावितं च मन्यते, तर्हि शेषं भवता उत vivo द्वारा पूर्णबलेन, प्रभावेण च अनुवर्तयिष्यते।
9.4 vivo भवते प्रतिकृत्यधिकारान् यच्छति, ते सीमिताः भवन्ति। vivo सर्वाधिकारान् सुरक्षयति, ये भवते न दत्ताः सन्ति।
9.5 यदि एतस्य अनुबन्धस्य भवान् भङ्गं करोति, तर्हि vivo संस्थायाः पार्श्वे एतस्य अनुबन्धस्य एकपक्षीयनिरस्तनस्य, हानिभ्यः किमपि उत्तरदायित्वम् अस्वीकृत्य सम्बद्धसेवानां स्थगनस्य च अधिकारः अस्ति। शङ्कायाः रक्षणाय एतस्य अनुबन्धस्य किमपि प्रावधानं यत् प्रत्यक्षतया उत अप्रत्यक्षतया प्रभावयितुम् अनुवर्तते, तत् एतस्य अनुबन्धस्य समाप्तिं यावत्, प्राकृतिकतया उत एतस्य अनुमोदितानां नियमानां समाप्तिं यावत् प्रभावितं भविष्यति।
9.6 vivo कालान्तरे एनम् अनुबन्धम् परिवर्तनस्य अधिकारान् धारयति। सम्बद्धपृष्ठे भवान् अनुबन्धस्य नियमानाम् अद्यतनसंस्करणं द्रष्टुं प्रभवति। सेवोपयोगस्य भवतः अनुवर्तनेन मन्यते यत्, भवता एतस्य अनुबन्धस्य इत्येतेषां परिवर्तितसंस्करणं स्वीकृतम् अस्ति।
9.7 भवान् विधिनां, अध्यादेशानां, उपनियमानां, स्थानीयप्राधिकरणानां, राज्यानां, स्वायत्तक्षेत्राणां, महासंघस्य, देशस्य अन्यनियमानां च पालनं कर्तुं सहमतः अस्ति, यत्र भवान् सेवायाः उपयोगे स्थितोऽस्ति।
प्रतिकृत्यधिकारः ©2021 vivo Mobile Communication Co., Ltd. सर्वे अधिकाराः सुरक्षिताः
जून 2021 मध्ये, अद्यतनीकृतम्