EasyShare गोपनीयतायाः नियमाः
अन्तिमवारम् अद्यतनीकृतम्: 25 मार्च 2023 शनिवासरः
%3$s (इतःपरं "वयम्", उत "अस्मान्" इति सम्बोध्यते) इति EasyShare ("सेवा") सेवायाः प्रदात्री अस्ति, एतस्याः सेवायाः सम्बद्धस्य निजदत्तांशस्य प्रक्रियायै संस्था उत्तरदायिनी अस्ति। भवतः गोपनीयतायाः विषये वयं चिन्तां कुर्मः, ताञ्च महत्तवपूर्णां स्वीकुर्मः, यतः भवतः निज-दत्तांशे किमर्थं, कथं च वयं प्रक्रियां कुर्मः इति भवान् जनाति। एतेषु EasyShare गोपनीयतानियमेषु ("नियमाः"), अतः वयं निम्नलिखिताः सामग्रीः अन्तर्भावयामः:
1. सङ्कलनं, प्रक्रिया च: कं दत्तांशं वयं सङ्कलयिष्यामः, कथञ्च तस्य उपयोगं कुर्मः;
2. सङ्ग्रहः: कति समयाय वयं दत्तांशस्य सङ्ग्रहणं करिष्यामः;
3. वितरणं, स्थानान्तरणं च: कथं वयं भवतः दत्तांशस्य वितरणम् उत स्थानान्तरणं कुर्मः;
4. भवतः अधिकाराः: भवतः दत्तांशप्रक्रियायै भवतः अधिकाराः, विकल्पाः च;
5. अस्माकं सम्पर्कं करोतु: केभ्यश्चन अन्यप्रश्नेभ्यः भवान् अस्माकं सम्पर्कं कथं कर्तुं प्रभवति।
कृपया एतान् नियमान् ध्यानेन पठित्वा निश्चितं करोतु यत्, सहमतिना सह भवता सेवायाः उपयोगारम्भात् पूर्वं भवतः व्यक्तिगतदत्तांशस्य कृते अस्माकम् अभ्यासाः अवगताः सन्ति इति। भवान् सेवा-सम्बद्धस्य स्वस्य दत्तांसस्य प्रसंस्करणाय सहमतिं दातुं बाध्यः नास्ति, परन्तु कृपया निम्नलिखित-विषये जानातु: यदि भवान् एतैः नियमैः सह सम्मतः नास्ति उत यदि भवान् सहमतिम् आहरति, तर्हि भवान् एनां सेवां प्रयोक्तुं न शक्नोति।
1. सङ्कलनं, प्रक्रिया च
दत्तांशः, उद्देशाः च
• एकनोदन-उपकरण-कुञ्जिकायाः, अभिलेखन-पुनस्स्थापनस्य च मूलभूतनियोजिताः Function EasyShare इति भवतः SMS, सम्पर्काणां, पञ्चाङ्गस्य, चित्राणां, दृश्यचलितस्य, श्रव्यस्य, सङ्गीतस्य, अनुप्रयोगाणाम्, अभिविन्यासानाम्, आह्वाहनसङ्ग्रहणानि, टिप्पण्यः, सञ्चिकाः उत उपकरणे रक्षिताः अन्यसामग्र्यः (संयुक्ततया, "सामग्र्यः") इत्येतेषां विधिकल्पमाध्यमेन भवतः उपकरणे प्रक्रियां करोति। कृपया अवधेयातं यत्, भवतः उपकरणे उक्त-निज-दत्तांशः केवलं स्थानीयतया प्रक्रियान्तर्गतः भविष्यति। एवञ्च अस्माभिः संयोजितः, उपागम-प्राप्तः उत अस्माकं वितरकेषु उपारोपितः न भविष्यति इति।
• यस्मिन् देशे/प्रदेशे दूरभाषलेखा-नियोजितः उपलब्धः नास्ति, तत्र यदि उपकरणे संरक्षितावल्यः सन्ति, तर्हि लेखासूचनायाः उद्देशत्वात् EasyShare इति भवतः दूरभाषलेखासूचनायां प्रक्रियां करोति।
• EasyShare प्रयोक्तुः अनुभववर्धनस्य योजना: EasyShare प्रयोक्तुः अनुभववर्धनस्य योजना मध्ये स्वैच्छिकतया भवान् प्रतिभागं स्वीकर्तुं शक्नोति। यदि भवान् योक्तुं चिनोतु, तर्हि अस्माकं सेवायाः उत्कर्षाय वयं भवतः उपकरणस्य उत अनुप्रयोगस्य परिचायकस्य वयं सङ्कलनं करिष्यामः। यथा - उपकरणप्रारूपणम्, उपकरणस्य ब्राण्ड, Android प्रणालीसंस्करणम्, अनुप्रयोगसंस्करणम्, अनुप्रयोगे उपयोगव्यवहारः (उदा. गवेषणं, नोदनम् इत्यादिकम्), देषकूटः, यदा अनुप्रयोगनियोजितः योग्यतया कार्यं न कुर्यात्, तदा दोषकूटः इत्यादिकं तत्र अन्तर्भवति। एतादृशानि विश्लेषणात्मक-उत्कर्षणानि कस्यापि निजपरिचयम् उत सङ्केतान् विना दत्तांशस्य सङ्कलनं करिष्यन्ति। EasyShare अनुप्रयोगे अभिविन्यासाः > Join EasyShare प्रयोक्तुः अनुभववर्धनस्य योजना इत्यत्र गत्वा भवान् यदा कदाऽपि एनां कुञ्जिकां पिदधातुं शक्नोति। यदि भवान् एनां कुञ्जिकां पदिधाति, तर्हि वयं भवतः पुनः सम्मतिं यावत् सेवायाम् एतादृशीं प्रक्रियां स्थगयिष्यामः। कृपया अवधेयतां यत्, एषः नियोजितः केवलम् अमुकोपकरणेषु उपकरणप्रारूपणस्य, प्रणाली-संस्करणस्य उत प्रदेशप्रतिबन्धानाम् आधारेण उपलब्धः स्यात्। एषः वास्तविक-उपलब्धेः विषयः भवति। यदि भवान् एनं नियोजितं सक्रियं करोति उत प्रयुनक्ति, तर्हि वयं केवलम् एतस्य नियोजितस्य विवरणान्तर्गते दत्तांशे एव प्रक्रियां करिष्यामः।
उक्त-उत्देशेभ्यः एतेषां नियमानां कृते भवतः सम्मत्याः आधारेण वयं दत्तांशस्य उपरि प्रक्रियां करिष्यामः। एवञ्च यदा प्रभावित-नियमैः अनुमोदितं भवति, तदा अस्माकं गोपनीयतायाः नीतेः 2 विभागे उल्लिखितानुसारम् अन्य-वैधानिक-आधारः निश्चित-परिस्थितिषु प्रभावितः भवेत्। यदि एतस्याः सेवायाः सर्वानि नियोजितान् भवान् प्रयोक्तुं नेच्छति, तर्हि कृपया नियमानां 4 विभागे वर्णितपद्धतीनाम् अनुसारं स्वसम्मतिं प्रतिकर्षयतु।
सुरक्षा:
भवतः व्यक्तिगतदत्तांशस्य रक्षणविषये वयं ध्यानं कुर्मः। यत्र सुरक्षायाः पूर्णोपायाः कृताः सन्ति, यच्च अनधिकृतोपयोगात्, नाशात् उत हानेः भवतः व्यक्तिगतदत्तांशं रक्षितुं प्रारूपितम् अस्ति, तत्र दत्तांशः स्थापितः। तत्र सङ्कूटीकरणं, अज्ञातीकरणस्य प्रौद्योकी च अन्तर्भवति, परन्तु न तावत् पर्याप्तम्। भवतः व्यक्तिगतदत्तांशस्य रक्षणाय वयं स्वस्य श्रेष्ठं दास्यामः। यदि भवतः व्यक्तिगतदत्तांशस्य अनधिकृत-उपयोगस्य, विध्वंसस्य उत नाशस्य शङ्का अस्ति, तर्हि कृपया अधः निर्धारितानां सम्पर्क-विवरणानाम् उपयोगेन त्वरया अस्मान् सूचयतु।
2. सङ्ग्रहः
अवधिः:
दूरभाषलेखा-प्रवेशस्य, उपयोगानुभवस्य च सम्बद्धः दत्तांशः दत्तांशप्रक्रियायै निश्चितावधौ उत्कर्षणयोजना केवलम् अस्माकं सेवासु रक्षिता भविष्यति। अन्य-दत्तांशाय, मुख्यतया वितरणाय सेवायाः उपयागाकालीनाः सामग्र्यः, सः केवलं भवतः उपकरणे स्थानीयतया प्रक्रियान्तर्गतः भविष्यति। एवञ्च अस्माभिः संयोजितः, उपागमप्राप्तः उत अस्माकं वितरकेषु उपारोपितः न भविष्यति। तस्मिन् समये वयं करिष्यामः:
• अस्माभिः सह भवतः गतचर्चायाः पञ्चवर्षेभ्यः दत्तांश-विषय-अधिकारैः, सहमतिना, ग्राहकसंपर्कस्य च अभिलेखनस्य प्रयोगसम्बद्धः निजदत्तांशः;
• अभिलेखनानाम्, अनुप्रयोग-संरक्षितावल्याः च तासां निर्माणस्य दिनाङ्कात् षण्मासाधिकं समयं यावत् सुरक्षायाः उद्देशाय संसाधनम् अकरोत्।
एकवारम् अवाधारण-अवधिः समाप्तः भवति, ततः वयं भवतः निजदत्तांशम् अपाकरिष्यामः उत अनामकं करिष्यामः। प्रभावित-विधीनां, नियमानां च आवश्यकता न भवति चेत्।
स्थानम्:
प्रयोक्तुः देशस्य/क्षेत्रस्य समान-दत्तांश-सुरक्षां प्रदातुं, प्रयोक्तुश्च अनुरोधानाम् अधिककुशलतया प्रत्युत्तरं दातुं, विभिन्नानां देशानां/क्षेत्राणां प्रयोक्तृभ्यः दत्तांश-सङ्ग्रहणस्य स्थानं भिन्नं भवति। कुत्र भवतः व्यक्तिगत-दत्तांशः सङ्ग्रहितः भवति इति ज्ञातुं कृपया अस्माकं गोपनीयतानीतौ सङ्ग्रहस्य, अन्तर्जाल-स्थानान्तरणस्य च विभागं पठतु।
3. वितरणं, स्थानान्तरणं च
वितरके दत्तांशोपारोपणस्य विषये वयं भवतः दत्तांशं स्वयम् उत अस्माकं सम्बद्धसंस्थाभिः उत सेवाप्रदातॄणाम् उपयोगेन सह संसाधितं करिष्यामः, ये अस्माकं पक्षतः कार्यं कुर्वन्ति। ततोऽधिकं वयं भवतः दत्तांशं केवलं तदैव वितरिष्यामः, यदा कस्याः अपि वैधानिक-प्रक्रियायाः उत्तरे उत प्रभाविविधेः अनुसारं सक्रियप्राधिकारिणः अनुरोधाय आवश्यकता भवति।
यतः वयं अन्ताराष्ट्रियतया कार्यं कुर्मः, अतः भवतः उपयोगाय आविश्वम् अस्माकम् उत्पादनं प्रदातुं भवतः निजदत्तांशः अन्यदेशेषु/प्रदेशेषु विद्यमान-संस्थानेषु उत दूरस्थतया उपागमे स्थानान्तरितः भवेत्। वयं भवते दत्तांशस्य सुविधां सुनिश्चयितुं साहाय्याय देशे निजदत्तांशस्य हस्तान्तरिते सति विधीनां पालनं कुर्मः, यत्र कुत्राऽपि।
4. भवतः अधिकाराः
वयं यस्य दत्तांशस्य सङ्ग्रहणं कुर्मः, तस्य सम्बद्धाः विविधाः अधिकाराः भवतः पार्श्वे सन्ति।
सम्मतेः आहरणम्:
सम्मतिम् आहरतु कुञ्जिकां नुदित्वा भवान् यदा कदाऽपि भवतः दत्तांशस्य उपरि अस्माकं प्रक्रियायाः सम्मतिम् आहर्तुं शक्नोति, या सेवायाः व्यक्तिविवरणस्य अन्तर्गततया गोपनीयता > गोपनीयता-नियमाः इत्यत्र प्राप्तुं शक्यते। यदि स्वस्य सम्मतिं प्रतिनयति, तर्हि यावत्पर्यन्तं पुनः सम्मतः न भवति, तावत्पर्यन्तं सेवायां भवतः दत्तांशसङ्कलनं वयं स्थगयिष्यामः।
अन्ये अधिकाराः:
स्वस्य अन्याधिकाराणाम् (यथा - परिष्कारः, उन्मूलनं, प्रक्रियाप्रतिबन्धनं, वस्तो उत दत्तांशस्य सम्भावना, दत्तांशस्य सुरक्षानियमेषु प्रभावित-आधारः) उपयोगं कर्तुं कृपया अधः निर्धारितानां सम्पर्कविवरणानाम् उपयोगं करोतु।
आक्षेपः:
निरीक्षक-अधिकारिणे कमपि आक्षेपं दातुं भवतः पार्श्वे अधिकारः अस्ति।
5. अस्माकं सम्पर्कः
एतेषां नियमानाम् उत भवतः व्यक्तिगतदत्तांशस्य अस्माभिः प्रक्रियायाः विषये भवतः यदि प्रश्नाः सन्ति उत अस्माकं दत्तांश-सुरक्षायाः अधिकारिणः सम्पर्कम् इच्छति उत यदि समस्यायाः सूचनां दातुम् इच्छति, उत यदि दत्तांश-संरक्षणस्य उत गोपनीयतानीतेः अन्तर्गततया भवतः कस्यचित् अधिकारस्य उपयोगं कर्तुम् इच्छति, तर्हि कृपया अस्माकं सम्रक्ताय नुदतु अत्र। वयं भवतः अनुरोधम् अनुचितविलम्बं विना, दत्तांशसंरक्षणनियमानाम् अन्तर्गततया प्रदत्तायाः समयसीमायाः पूर्वमेव समाधानं कर्तुं प्रयासं करिष्यामः।
कालान्तरे एतेषु नियमेषु अद्यतन-परिवर्तनानि भवन्ति। निश्चितपद्धतेः अनुसारं केषामपि निश्चित-परिवर्तनानां विषये वयं भवते सूचनां दास्यामः। एतेषु नियमेषु उल्लिखिताः सर्वे अभ्यासाः अस्माकं गोपनीयतानीतेः अनुसारं क्रियान्विताः भविषयन्ति। यस्मात् भवान् अपि अस्माकम् अभ्यासविषये विवरणानि प्राप्तुं प्रभवति।